Original

तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः ।प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा ॥ १२ ॥

Segmented

तासाम् विदित्वा भावम् तम् मातॄणाम् भगवान् प्रभुः प्रस्नुतानाम् पयः षड्भिः वदनैः अपिबत् तदा

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
विदित्वा विद् pos=vi
भावम् भाव pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मातॄणाम् मातृ pos=n,g=f,c=6,n=p
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
प्रस्नुतानाम् प्रस्नु pos=va,g=f,c=6,n=p,f=part
पयः पयस् pos=n,g=n,c=2,n=s
षड्भिः षष् pos=n,g=n,c=3,n=p
वदनैः वदन pos=n,g=n,c=3,n=p
अपिबत् पा pos=v,p=3,n=s,l=lan
तदा तदा pos=i