Original

शरस्तम्बे महात्मानमनलात्मजमीश्वरम् ।ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचक्रमुः ॥ ११ ॥

Segmented

शर-स्तम्बे महात्मानम् अनल-आत्मजम् ईश्वरम् मे अयम् इति ताः सर्वाः पुत्र-अर्थिन् ऽभिचक्रमुः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
स्तम्बे स्तम्ब pos=n,g=m,c=7,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
अनल अनल pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
ताः तद् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
पुत्र पुत्र pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=f,c=1,n=p
ऽभिचक्रमुः अभिक्रम् pos=v,p=3,n=p,l=lit