Original

स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः ।ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः ॥ १० ॥

Segmented

स तत्र ववृधे लोकान् आवृत्य ज्वलन-आत्मजः ददृशुः ज्वलन-आकारम् तम् गर्भम् अथ कृत्तिकाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
ववृधे वृध् pos=v,p=3,n=s,l=lit
लोकान् लोक pos=n,g=m,c=2,n=p
आवृत्य आवृ pos=vi
ज्वलन ज्वलन pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ज्वलन ज्वलन pos=n,comp=y
आकारम् आकार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
अथ अथ pos=i
कृत्तिकाः कृत्तिका pos=n,g=f,c=1,n=p