Original

जनमेजय उवाच ।सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम ।कुमारस्याभिषेकं तु ब्रह्मन्व्याख्यातुमर्हसि ॥ १ ॥

Segmented

जनमेजय उवाच सरस्वत्याः प्रभावो ऽयम् उक्तवान् ते द्विजसत्तम कुमारस्य अभिषेकम् तु ब्रह्मन् व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
प्रभावो प्रभाव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
तु तु pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat