Original

तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः ।परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ॥ ७ ॥

Segmented

तान् दृष्ट्वा राक्षसान् राजन् मुनयः संशित-व्रताः परित्राणे सरस्वत्याः परम् यत्नम् प्रचक्रिरे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
परित्राणे परित्राण pos=n,g=n,c=7,n=s
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit