Original

तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुंगवाः ।प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः ।प्रययुर्हि ततो राजन्येन तीर्थं हि तत्तथा ॥ ५ ॥

Segmented

तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनि-पुंगवाः प्राप्य प्रीतिम् पराम् च अपि तपः-लुब्धाः विशारदाः प्रययुः हि ततो राजन् येन तीर्थम् हि तत् तथा

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
आप्लुत्य आप्लु pos=vi
मुनि मुनि pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
प्राप्य प्राप् pos=vi
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
तपः तपस् pos=n,comp=y
लुब्धाः लुभ् pos=va,g=m,c=1,n=p,f=part
विशारदाः विशारद pos=a,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
हि हि pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
येन येन pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i