Original

सेनापत्यं लब्धवान्देवतानां महासेनो यत्र दैत्यान्तकर्ता ।साक्षाच्चात्र न्यवसत्कार्त्तिकेयः सदा कुमारो यत्र स प्लक्षराजः ॥ ४१ ॥

Segmented

सेनापत्यम् लब्धवान् देवतानाम् महासेनो यत्र दैत्य-अन्त-कर्ता साक्षात् च अत्र न्यवसत् कार्त्तिकेयः सदा कुमारो यत्र स प्लक्षराजः

Analysis

Word Lemma Parse
सेनापत्यम् सेनापत्य pos=n,g=n,c=2,n=s
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
देवतानाम् देवता pos=n,g=f,c=6,n=p
महासेनो महासेन pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
दैत्य दैत्य pos=n,comp=y
अन्त अन्त pos=n,comp=y
कर्ता कर्तृ pos=a,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
pos=i
अत्र अत्र pos=i
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
कार्त्तिकेयः कार्त्तिकेय pos=n,g=m,c=1,n=s
सदा सदा pos=i
कुमारो कुमार pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
प्लक्षराजः प्लक्षराज pos=n,g=m,c=1,n=s