Original

यस्यान्तेऽभूत्सुमहान्दानवानां दैतेयानां राक्षसानां च देवैः ।स संग्रामस्तारकाख्यः सुतीव्रो यत्र स्कन्दस्तारकाख्यं जघान ॥ ४० ॥

Segmented

यस्य अन्ते ऽभूत् सु महान् दानवानाम् दैतेयानाम् राक्षसानाम् च देवैः स संग्रामः तारक-आख्यः सु तीव्रः यत्र स्कन्दः तारक-आख्यम् जघान

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
दानवानाम् दानव pos=n,g=m,c=6,n=p
दैतेयानाम् दैतेय pos=n,g=m,c=6,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
देवैः देव pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
संग्रामः संग्राम pos=n,g=m,c=1,n=s
तारक तारक pos=n,comp=y
आख्यः आख्य pos=a,g=m,c=1,n=s
सु सु pos=i
तीव्रः तीव्र pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
तारक तारक pos=n,comp=y
आख्यम् आख्य pos=a,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit