Original

कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः ।तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते ॥ ४ ॥

Segmented

कस्यचित् तु अथ कालस्य ऋषयः स तपोधनाः तीर्थ-यात्राम् समाजग्मुः सरस्वत्याम् महीपते

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
तीर्थ तीर्थ pos=n,comp=y
यात्राम् यात्रा pos=n,g=f,c=2,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
महीपते महीपति pos=n,g=m,c=8,n=s