Original

यत्रायजद्राजसूयेन सोमः साक्षात्पुरा विधिवत्पार्थिवेन्द्र ।अत्रिर्धीमान्विप्रमुख्यो बभूव होता यस्मिन्क्रतुमुख्ये महात्मा ॥ ३९ ॥

Segmented

यत्र अयजत् राजसूयेन सोमः साक्षात् पुरा विधिवत् पार्थिव-इन्द्र अत्रिः धीमान् विप्र-मुख्यः बभूव होता यस्मिन् क्रतु-मुख्ये महात्मा

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अयजत् यज् pos=v,p=3,n=s,l=lan
राजसूयेन राजसूय pos=n,g=m,c=3,n=s
सोमः सोम pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
पुरा पुरा pos=i
विधिवत् विधिवत् pos=i
पार्थिव पार्थिव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
विप्र विप्र pos=n,comp=y
मुख्यः मुख्य pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
होता होतृ pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
क्रतु क्रतु pos=n,comp=y
मुख्ये मुख्य pos=a,g=m,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s