Original

शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत ।लोकान्कामदुघान्प्राप्तमक्षयान्राजसत्तम ॥ ३७ ॥

Segmented

शिरः तत् च अपि नमुचेः तत्र एव आप्लुत्य भारत लोकान् काम-दुघान् प्राप्तम् अक्षयान् राज-सत्तम

Analysis

Word Lemma Parse
शिरः शिरस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
नमुचेः नमुचि pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
एव एव pos=i
आप्लुत्य आप्लु pos=vi
भारत भारत pos=n,g=m,c=8,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
काम काम pos=n,comp=y
दुघान् दुघ pos=a,g=m,c=2,n=p
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
अक्षयान् अक्षय pos=a,g=m,c=2,n=p
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s