Original

स मुक्तः पाप्मना तेन ब्रह्महत्याकृतेन ह ।जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः ॥ ३६ ॥

Segmented

स मुक्तः पाप्मना तेन ब्रह्म-हत्या-कृतेन ह जगाम संहृषित-मनाः त्रिदिवम् त्रिदशेश्वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
पाप्मना पाप्मन् pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,comp=y
कृतेन कृ pos=va,g=m,c=3,n=s,f=part
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
संहृषित संहृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
त्रिदशेश्वरः त्रिदशेश्वर pos=n,g=m,c=1,n=s