Original

इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय ।इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् ॥ ३५ ॥

Segmented

इति उक्तवान् स सरस्वत्याः कुञ्जे वै जनमेजय इष्ट्वा यथावद् बलभिद् अरुणायाम् उपास्पृशत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
कुञ्जे कुञ्ज pos=n,g=m,c=7,n=s
वै वै pos=i
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
इष्ट्वा यज् pos=vi
यथावद् यथावत् pos=i
बलभिद् बलभिद् pos=n,g=m,c=1,n=s
अरुणायाम् अरुण pos=a,g=f,c=7,n=s
उपास्पृशत् उपस्पृश् pos=v,p=3,n=s,l=lan