Original

तमब्रवील्लोकगुरुररुणायां यथाविधि ।इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा ॥ ३४ ॥

Segmented

तम् अब्रवील् लोकगुरुः अरुणायाम् यथाविधि इष्ट्वा उपस्पृश देव-इन्द्र ब्रह्म-हत्या-अपहा हि सा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवील् ब्रू pos=v,p=3,n=s,l=lan
लोकगुरुः लोकगुरु pos=n,g=m,c=1,n=s
अरुणायाम् अरुण pos=a,g=f,c=7,n=s
यथाविधि यथाविधि pos=i
इष्ट्वा यज् pos=vi
उपस्पृश उपस्पृश् pos=v,p=2,n=s,l=lot
देव देव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,comp=y
अपहा अपह pos=a,g=f,c=1,n=s
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s