Original

तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वयात् ।हे मित्रहन्पाप इति ब्रुवाणं शक्रमन्तिकात् ॥ ३२ ॥

Segmented

तत् शिरः नमुचेः छिन्नम् पृष्ठतः शक्रम् अन्वयात् हे मित्र-हन् पाप इति ब्रुवाणम् शक्रम् अन्तिकात्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
नमुचेः नमुचि pos=n,g=m,c=6,n=s
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
पृष्ठतः पृष्ठतस् pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
हे हे pos=i
मित्र मित्र pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
पाप पाप pos=a,g=m,c=8,n=s
इति इति pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
शक्रम् शक्र pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s