Original

नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि ।वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे ॥ ३० ॥

Segmented

न आर्द्रेन त्वा न शुष्केण न रात्रौ न अपि वा अहनि वधिष्यामि असुर-श्रेष्ठ सखे सत्येन ते शपे

Analysis

Word Lemma Parse
pos=i
आर्द्रेन आर्द्र pos=a,g=n,c=3,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
pos=i
शुष्केण शुष्क pos=a,g=n,c=3,n=s
pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
pos=i
अपि अपि pos=i
वा वा pos=i
अहनि अहर् pos=n,g=n,c=7,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
असुर असुर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सखे सखि pos=n,g=,c=8,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
शपे शप् pos=v,p=1,n=s,l=lat