Original

तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः ।नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ॥ ३ ॥

Segmented

तृप्ताः च सु भृशम् तेन सुखिता विगत-ज्वराः नृत् च हसन्तः च यथा स्वर्ग-जितः तथा

Analysis

Word Lemma Parse
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
pos=i
सु सु pos=i
भृशम् भृशम् pos=i
तेन तद् pos=n,g=n,c=3,n=s
सुखिता सुखित pos=a,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p
नृत् नृत् pos=va,g=m,c=1,n=p,f=part
pos=i
हसन्तः हस् pos=va,g=m,c=1,n=p,f=part
pos=i
यथा यथा pos=i
स्वर्ग स्वर्ग pos=n,comp=y
जितः जित् pos=a,g=m,c=1,n=p
तथा तथा pos=i