Original

नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् ।तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् ॥ २९ ॥

Segmented

नमुचिः वासवाद् भीतः सूर्यरश्मिम् समाविशत् तेन इन्द्रः सख्यम् अकरोत् समयम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
नमुचिः नमुचि pos=n,g=m,c=1,n=s
वासवाद् वासव pos=n,g=m,c=5,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
सूर्यरश्मिम् सूर्यरश्मि pos=n,g=m,c=2,n=s
समाविशत् समाविश् pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
समयम् समय pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan