Original

जनमेजय उवाच ।किमर्थं भगवाञ्शक्रो ब्रह्महत्यामवाप्तवान् ।कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् ॥ २७ ॥

Segmented

जनमेजय उवाच किमर्थम् भगवाञ् शक्रो ब्रह्म-हत्याम् अवाप्तवान् कथम् अस्मिन् च तीर्थे वै आप्लुत्य अकल्मषः ऽभवत्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किमर्थम् किमर्थम् pos=i
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्याम् हत्या pos=n,g=f,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
pos=i
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
वै वै pos=i
आप्लुत्य आप्लु pos=vi
अकल्मषः अकल्मष pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan