Original

एतमर्थमभिज्ञाय देवराजः शतक्रतुः ।तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल ॥ २६ ॥

Segmented

एतम् अर्थम् अभिज्ञाय देव-राजः शतक्रतुः तस्मिन् तीर्थ-वरे स्नात्वा विमुक्तः पाप्मना किल

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिज्ञाय अभिज्ञा pos=vi
देव देव pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तीर्थ तीर्थ pos=n,comp=y
वरे वर pos=a,g=n,c=7,n=s
स्नात्वा स्ना pos=vi
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
पाप्मना पाप्मन् pos=n,g=m,c=3,n=s
किल किल pos=i