Original

तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः ।अरुणायां महाराज ब्रह्महत्यापहा हि सा ॥ २५ ॥

Segmented

तस्याम् ते राक्षसाः स्नात्वा तनूः त्यक्त्वा दिवम् गताः अरुणायाम् महा-राज ब्रह्म-हत्या-अपहा हि सा

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
स्नात्वा स्ना pos=vi
तनूः तनु pos=n,g=f,c=2,n=p
त्यक्त्वा त्यज् pos=vi
दिवम् दिव् pos=n,g=,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
अरुणायाम् अरुण pos=a,g=f,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,comp=y
अपहा अपह pos=a,g=f,c=1,n=s
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s