Original

महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा ।अरुणामानयामास स्वां तनुं पुरुषर्षभ ॥ २४ ॥

Segmented

महा-ऋषीणाम् मतम् ज्ञात्वा ततः सा सरिताम् वरा अरुणाम् आनयामास स्वाम् तनुम् पुरुष-ऋषभ

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
मतम् मत pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
वरा वर pos=a,g=f,c=1,n=s
अरुणाम् अरुण pos=a,g=f,c=2,n=s
आनयामास आनी pos=v,p=3,n=s,l=lit
स्वाम् स्व pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s