Original

शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः ।मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् ॥ २३ ॥

Segmented

शोधयित्वा ततस् तीर्थम् ऋषयः ते तपोधनाः मोक्ष-अर्थम् राक्षसानाम् च नदीम् ताम् प्रत्यचोदयन्

Analysis

Word Lemma Parse
शोधयित्वा शोधय् pos=vi
ततस् ततस् pos=i
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
मोक्ष मोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
नदीम् नदी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रत्यचोदयन् प्रतिचोदय् pos=v,p=3,n=p,l=lan