Original

तस्माज्ज्ञात्वा सदा विद्वानेतान्यन्नानि वर्जयेत् ।राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् ॥ २२ ॥

Segmented

तस्मात् ज्ञात्वा सदा विद्वान् एतानि अन्नानि वर्जयेत् राक्षस-अन्नम् असौ भुङ्क्ते यो भुङ्क्ते हि अन्नम् ईदृशम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ज्ञात्वा ज्ञा pos=vi
सदा सदा pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
एतानि एतद् pos=n,g=n,c=2,n=p
अन्नानि अन्न pos=n,g=n,c=2,n=p
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
राक्षस राक्षस pos=n,comp=y
अन्नम् अन्न pos=n,g=n,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
हि हि pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s