Original

क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् ।केशावपन्नमाधूतमारुग्णमपि यद्भवेत् ।श्वभिः संस्पृष्टमन्नं च भागोऽसौ रक्षसामिह ॥ २१ ॥

Segmented

क्षुत-कीट-अवपन्नम् च यत् च उच्छिष्ट-अशितम् भवेत् केश-अवपन्नम् आधूतम् आरुग्णम् अपि यद् भवेत् श्वभिः संस्पृष्टम् अन्नम् च भागो ऽसौ रक्षसाम् इह

Analysis

Word Lemma Parse
क्षुत क्षुत pos=n,comp=y
कीट कीट pos=n,comp=y
अवपन्नम् अवपद् pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
उच्छिष्ट उच्छिष् pos=va,comp=y,f=part
अशितम् अश् pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
केश केश pos=n,comp=y
अवपन्नम् अवपद् pos=va,g=n,c=1,n=s,f=part
आधूतम् आधू pos=va,g=n,c=1,n=s,f=part
आरुग्णम् आरुज् pos=va,g=n,c=1,n=s,f=part
अपि अपि pos=i
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
श्वभिः श्वन् pos=n,g=m,c=3,n=p
संस्पृष्टम् संस्पृश् pos=va,g=n,c=1,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=1,n=s
pos=i
भागो भाग pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
इह इह pos=i