Original

तेषां ते मुनयः श्रुत्वा तुष्टुवुस्तां महानदीम् ।मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः ॥ २० ॥

Segmented

तेषाम् ते मुनयः श्रुत्वा तुष्टुवुः ताम् महा-नदीम् मोक्ष-अर्थम् रक्षसाम् तेषाम् ऊचुः प्रयत-मानसाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
मोक्ष मोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
तेषाम् तद् pos=n,g=n,c=6,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रयत प्रयम् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p