Original

अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत ।तत्र ते शोणितं सर्वे पिबन्तः सुखमासते ॥ २ ॥

Segmented

अथ आजग्मुः ततस् राजन् राक्षसाः तत्र भारत तत्र ते शोणितम् सर्वे पिबन्तः सुखम् आसते

Analysis

Word Lemma Parse
अथ अथ pos=i
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
शोणितम् शोणित pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
पिबन्तः पा pos=va,g=m,c=1,n=p,f=part
सुखम् सुखम् pos=i
आसते आस् pos=v,p=3,n=p,l=lat