Original

तत्कुरुध्वमिहास्माकं कारुण्यं द्विजसत्तमाः ।शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ॥ १९ ॥

Segmented

तत् कुरुध्वम् इह नः कारुण्यम् द्विजसत्तमाः शक्ता भवन्तः सर्वेषाम् लोकानाम् अपि तारणे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
इह इह pos=i
नः मद् pos=n,g=,c=6,n=p
कारुण्यम् कारुण्य pos=n,g=n,c=2,n=s
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=8,n=p
शक्ता शक् pos=va,g=m,c=1,n=p,f=part
भवन्तः भवत् pos=a,g=m,c=1,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
लोकानाम् लोक pos=n,g=m,c=6,n=p
अपि अपि pos=i
तारणे तारण pos=n,g=n,c=7,n=s