Original

आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा ।प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः ।योषितां चैव पापानां योनिदोषेण वर्धते ॥ १८ ॥

Segmented

आचार्यम् ऋत्विजम् च एव गुरुम् वृद्ध-जनम् तथा प्राणिनो ये ऽवमन्यन्ते ते भवन्ति इह राक्षसाः योषिताम् च एव पापानाम् योनि-दोषेण वर्धते

Analysis

Word Lemma Parse
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
ऋत्विजम् ऋत्विज् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
वृद्ध वृद्ध pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
तथा तथा pos=i
प्राणिनो प्राणिन् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽवमन्यन्ते अवमन् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
योषिताम् योषित् pos=n,g=f,c=6,n=p
pos=i
एव एव pos=i
पापानाम् पाप pos=a,g=f,c=6,n=p
योनि योनि pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat