Original

एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च ।ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः ॥ १७ ॥

Segmented

एवम् हि वैश्य-शूद्राणाम् क्षत्रियाणाम् तथा एव च ये ब्राह्मणान् प्रद्विषन्ति ते भवन्ति इह राक्षसाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
वैश्य वैश्य pos=n,comp=y
शूद्राणाम् शूद्र pos=n,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
ये यद् pos=n,g=m,c=1,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
प्रद्विषन्ति प्रद्विष् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p