Original

युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा ।पक्षोऽयं वर्धतेऽस्माकं यतः स्म ब्रह्मराक्षसाः ॥ १६ ॥

Segmented

युष्माकम् च अप्रसादेन दुष्कृतेन च कर्मणा पक्षो ऽयम् वर्धते ऽस्माकम् यतः स्म ब्रह्मराक्षसाः

Analysis

Word Lemma Parse
युष्माकम् त्वद् pos=n,g=,c=6,n=p
pos=i
अप्रसादेन अप्रसाद pos=n,g=m,c=3,n=s
दुष्कृतेन दुष्कृत pos=a,g=n,c=3,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
पक्षो पक्ष pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
ऽस्माकम् मद् pos=n,g=,c=6,n=p
यतः यतस् pos=i
स्म स्म pos=i
ब्रह्मराक्षसाः ब्रह्मराक्षस pos=n,g=m,c=1,n=p