Original

वयं हि क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् ।न च नः कामकारोऽयं यद्वयं पापकारिणः ॥ १५ ॥

Segmented

वयम् हि क्षुधिताः च एव धर्मतः हीनाः च शाश्वतात् न च नः काम-कारः ऽयम् यद् वयम् पाप-कारिणः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
क्षुधिताः क्षुध् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
हीनाः हा pos=va,g=m,c=1,n=p,f=part
pos=i
शाश्वतात् शाश्वत pos=a,g=m,c=5,n=s
pos=i
pos=i
नः मद् pos=n,g=,c=6,n=p
काम काम pos=n,comp=y
कारः कार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
पाप पाप pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p