Original

दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् ।कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधयार्दिताः ।ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनः पुनः ॥ १४ ॥

Segmented

दृष्ट्वा तोयम् सरस्वत्या मुनिभिः तैः तथा कृतम् कृताञ्जलि ततस् राजन् राक्षसाः क्षुधया अर्दिताः ऊचुः तान् वै मुनीन् सर्वान् कृपा-युक्तान् पुनः पुनः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तोयम् तोय pos=n,g=n,c=2,n=s
सरस्वत्या सरस्वती pos=n,g=f,c=6,n=s
मुनिभिः मुनि pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तथा तथा pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कृताञ्जलि कृताञ्जलि pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
क्षुधया क्षुधा pos=n,g=f,c=3,n=s
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
ऊचुः वच् pos=v,p=3,n=p,l=lit
तान् तद् pos=n,g=m,c=2,n=p
वै वै pos=i
मुनीन् मुनि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
कृपा कृपा pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i