Original

तेषां तु वचनादेव प्रकृतिस्था सरस्वती ।प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि ।विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा ॥ १३ ॥

Segmented

तेषाम् तु वचनाद् एव प्रकृति-स्था सरस्वती प्रसन्न-सलिला जज्ञे यथा पूर्वम् तथा एव हि विमुक्ता च सरित् श्रेष्ठा विबभौ सा यथा पुरा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
वचनाद् वचन pos=n,g=n,c=5,n=s
एव एव pos=i
प्रकृति प्रकृति pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
सलिला सलिल pos=n,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
तथा तथा pos=i
एव एव pos=i
हि हि pos=i
विमुक्ता विमुच् pos=va,g=f,c=1,n=s,f=part
pos=i
सरित् सरित् pos=n,g=f,c=1,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
यथा यथा pos=i
पुरा पुरा pos=i