Original

एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् ।विमोचयामहे सर्वे शापादेतां सरस्वतीम् ॥ १२ ॥

Segmented

एवम् उक्त्वा सरित्-श्रेष्ठाम् ऊचुः ते ऽथ परस्परम् विमोचयामहे सर्वे शापाद् एताम् सरस्वतीम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सरित् सरित् pos=n,comp=y
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
विमोचयामहे विमोचय् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
शापाद् शाप pos=n,g=m,c=5,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s