Original

कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे ।करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः ॥ ११ ॥

Segmented

कारणम् श्रुतम् अस्माभिः शापः च एव श्रुतो ऽनघे करिष्यन्ति तु यत् प्राप्तम् सर्व एव तपोधनाः

Analysis

Word Lemma Parse
कारणम् कारण pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
शापः शाप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
ऽनघे अनघ pos=a,g=f,c=8,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p