Original

ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती ।दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः ॥ १० ॥

Segmented

ततः सा सर्वम् आचष्ट यथावृत्तम् प्रवेपती दुःखिताम् अथ ताम् दृष्ट्वा त ऊचुः वै तपोधनाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
प्रवेपती प्रविप् pos=va,g=f,c=1,n=s,f=part
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तद् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
वै वै pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p