Original

वैशंपायन उवाच ।सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता ।तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत् ॥ १ ॥

Segmented

वैशंपायन उवाच सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता तस्मिन् तीर्थ-वरे शुभ्रे शोणितम् समुपावहत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
शप्ता शप् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तीर्थ तीर्थ pos=n,comp=y
वरे वर pos=a,g=n,c=7,n=s
शुभ्रे शुभ्र pos=a,g=n,c=7,n=s
शोणितम् शोणित pos=n,g=n,c=2,n=s
समुपावहत् समुपवह् pos=v,p=3,n=s,l=lan