Original

तस्मिन्सरस्वतीतीर्थे विश्वामित्रो महामुनिः ।वसिष्ठं चालयामास तपसोग्रेण तच्छृणु ॥ ८ ॥

Segmented

तस्मिन् सरस्वती-तीर्थे विश्वामित्रो महा-मुनिः वसिष्ठम् चालयामास तपसा उग्रेण तत् शृणु

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
सरस्वती सरस्वती pos=n,comp=y
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
चालयामास चालय् pos=v,p=3,n=s,l=lit
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot