Original

तत्र सर्वे सुराः स्कन्दमभ्यषिञ्चन्नराधिप ।सेनापत्येन महता सुरारिविनिबर्हणम् ॥ ७ ॥

Segmented

तत्र सर्वे सुराः स्कन्दम् अभ्यषिञ्चन् नराधिपैः सेनापत्येन महता सुर-अरि-विनिबर्हणम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
अभ्यषिञ्चन् अभिषिच् pos=v,p=3,n=p,l=lan
नराधिपैः नराधिप pos=n,g=m,c=8,n=s
सेनापत्येन सेनापत्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
सुर सुर pos=n,comp=y
अरि अरि pos=n,comp=y
विनिबर्हणम् विनिबर्हण pos=a,g=m,c=2,n=s