Original

यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् ।स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो ॥ ६ ॥

Segmented

यत्र इष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम् स्थापयामास तत् तीर्थम् स्थाणुतीर्थम् इति प्रभो

Analysis

Word Lemma Parse
यत्र यत्र pos=i
इष्ट्वा यज् pos=vi
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
पूजयित्वा पूजय् pos=vi
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
स्थापयामास स्थापय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
स्थाणुतीर्थम् स्थाणुतीर्थ pos=n,g=n,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s