Original

यत्र स्थाणुर्महाराज तप्तवान्सुमहत्तपः ।यत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः ॥ ५ ॥

Segmented

यत्र स्थाणुः महा-राज तप्तवान् सु महत् तपः यत्र अस्य कर्म तद् घोरम् प्रवदन्ति मनीषिणः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तप्तवान् तप् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p