Original

आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् ।पूर्वतः पश्चिमश्चासीद्विश्वामित्रस्य धीमतः ॥ ४ ॥

Segmented

आश्रमो वै वसिष्ठस्य स्थाणुतीर्थे अभवत् महान् पूर्वतः पश्चिमः च आसीत् विश्वामित्रस्य धीमतः

Analysis

Word Lemma Parse
आश्रमो आश्रम pos=n,g=m,c=1,n=s
वै वै pos=i
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
स्थाणुतीर्थे स्थाणुतीर्थ pos=n,g=n,c=7,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
पूर्वतः पूर्वतस् pos=i
पश्चिमः पश्चिम pos=a,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s