Original

ततः सरस्वती शप्ता विश्वामित्रेण धीमता ।अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ॥ ३७ ॥

Segmented

ततः सरस्वती शप्ता विश्वामित्रेण धीमता अवहत् शोणित-उन्मिश्रम् तोयम् संवत्सरम् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
शप्ता शप् pos=va,g=f,c=1,n=s,f=part
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
अवहत् वह् pos=v,p=3,n=s,l=lan
शोणित शोणित pos=n,comp=y
उन्मिश्रम् उन्मिश्र pos=a,g=n,c=2,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
तदा तदा pos=i