Original

यस्मान्मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता ।शोणितं वह कल्याणि रक्षोग्रामणिसंमतम् ॥ ३६ ॥

Segmented

यस्मात् माम् त्वम् सरित् श्रेष्ठे वञ्चयित्वा पुनः गता शोणितम् वह कल्याणि रक्षः-ग्रामणी-संमतम्

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सरित् सरित् pos=n,g=f,c=8,n=s
श्रेष्ठे श्रेष्ठ pos=a,g=f,c=8,n=s
वञ्चयित्वा वञ्चय् pos=vi
पुनः पुनर् pos=i
गता गम् pos=va,g=f,c=1,n=s,f=part
शोणितम् शोणित pos=n,g=n,c=2,n=s
वह वह् pos=v,p=2,n=s,l=lot
कल्याणि कल्याण pos=a,g=f,c=8,n=s
रक्षः रक्षस् pos=n,comp=y
ग्रामणी ग्रामणि pos=n,comp=y
संमतम् सम्मन् pos=va,g=n,c=2,n=s,f=part