Original

ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् ।अब्रवीदथ संक्रुद्धो विश्वामित्रो ह्यमर्षणः ॥ ३५ ॥

Segmented

ततो ऽपवाहितम् दृष्ट्वा वसिष्ठम् ऋषि-सत्तमम् अब्रवीद् अथ संक्रुद्धो विश्वामित्रो हि अमर्षणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपवाहितम् अपवाहय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अथ अथ pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
हि हि pos=i
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s