Original

तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी ।अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता ।उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम् ॥ ३४ ॥

Segmented

तम् तु क्रुद्धम् अभिप्रेक्ष्य ब्रह्म-हत्या-भयात् नदी अपोवाह वसिष्ठम् तु प्राचीम् दिशम् अतन्द्रिता उभयोः कुर्वती वाक्यम् वञ्चयित्वा तु गाधिजम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
नदी नदी pos=n,g=f,c=1,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
तु तु pos=i
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
अतन्द्रिता अतन्द्रित pos=a,g=f,c=1,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
कुर्वती कृ pos=va,g=f,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वञ्चयित्वा वञ्चय् pos=vi
तु तु pos=i
गाधिजम् गाधिज pos=n,g=m,c=2,n=s