Original

तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः ।अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा ॥ ३३ ॥

Segmented

तम् आनीतम् सरस्वत्या दृष्ट्वा कोप-समन्वितः अथ अन्वेषत् प्रहरणम् वसिष्ठ-अन्त-करम् तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आनीतम् आनी pos=va,g=m,c=2,n=s,f=part
सरस्वत्या सरस्वती pos=n,g=f,c=3,n=s
दृष्ट्वा दृश् pos=vi
कोप कोप pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
अथ अथ pos=i
अन्वेषत् अन्विष् pos=v,p=3,n=s,l=lan
प्रहरणम् प्रहरण pos=n,g=n,c=2,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
तदा तदा pos=i