Original

एवं सरस्वती राजन्स्तूयमाना महर्षिणा ।वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ।न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम् ॥ ३२ ॥

Segmented

एवम् सरस्वती राजन् स्तूयमाना महा-ऋषिणा वेगेन उवाह तम् विप्रम् विश्वामित्र-आश्रमम् प्रति न्यवेदयत च अभीक्ष्णम् विश्वामित्राय तम् मुनिम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्तूयमाना स्तु pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
उवाह वह् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
विश्वामित्र विश्वामित्र pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
न्यवेदयत निवेदय् pos=v,p=3,n=s,l=lan
pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
विश्वामित्राय विश्वामित्र pos=n,g=m,c=4,n=s
तम् तद् pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s