Original

पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्वृद्धिरुमा तथा ।त्वमेव वाणी स्वाहा त्वं त्वय्यायत्तमिदं जगत् ।त्वमेव सर्वभूतेषु वससीह चतुर्विधा ॥ ३१ ॥

Segmented

पुष्टिः द्युतिः तथा कीर्तिः सिद्धिः वृद्धिः उमा तथा त्वम् एव वाणी स्वाहा त्वम् त्वे आयत्तम् इदम् जगत् त्वम् एव सर्व-भूतेषु वससि इह चतुर्विधा

Analysis

Word Lemma Parse
पुष्टिः पुष्टि pos=n,g=f,c=1,n=s
द्युतिः द्युति pos=n,g=f,c=1,n=s
तथा तथा pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
उमा उमा pos=n,g=f,c=1,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
वाणी वाणी pos=n,g=f,c=1,n=s
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
वससि वस् pos=v,p=2,n=s,l=lat
इह इह pos=i
चतुर्विधा चतुर्विध pos=a,g=f,c=1,n=s